Declension table of ?abhisaṃyukta

Deva

NeuterSingularDualPlural
Nominativeabhisaṃyuktam abhisaṃyukte abhisaṃyuktāni
Vocativeabhisaṃyukta abhisaṃyukte abhisaṃyuktāni
Accusativeabhisaṃyuktam abhisaṃyukte abhisaṃyuktāni
Instrumentalabhisaṃyuktena abhisaṃyuktābhyām abhisaṃyuktaiḥ
Dativeabhisaṃyuktāya abhisaṃyuktābhyām abhisaṃyuktebhyaḥ
Ablativeabhisaṃyuktāt abhisaṃyuktābhyām abhisaṃyuktebhyaḥ
Genitiveabhisaṃyuktasya abhisaṃyuktayoḥ abhisaṃyuktānām
Locativeabhisaṃyukte abhisaṃyuktayoḥ abhisaṃyukteṣu

Compound abhisaṃyukta -

Adverb -abhisaṃyuktam -abhisaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria