Declension table of ?abhisaṃyoga

Deva

MasculineSingularDualPlural
Nominativeabhisaṃyogaḥ abhisaṃyogau abhisaṃyogāḥ
Vocativeabhisaṃyoga abhisaṃyogau abhisaṃyogāḥ
Accusativeabhisaṃyogam abhisaṃyogau abhisaṃyogān
Instrumentalabhisaṃyogena abhisaṃyogābhyām abhisaṃyogaiḥ abhisaṃyogebhiḥ
Dativeabhisaṃyogāya abhisaṃyogābhyām abhisaṃyogebhyaḥ
Ablativeabhisaṃyogāt abhisaṃyogābhyām abhisaṃyogebhyaḥ
Genitiveabhisaṃyogasya abhisaṃyogayoḥ abhisaṃyogānām
Locativeabhisaṃyoge abhisaṃyogayoḥ abhisaṃyogeṣu

Compound abhisaṃyoga -

Adverb -abhisaṃyogam -abhisaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria