Declension table of ?abhisaṃyattā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃyattā abhisaṃyatte abhisaṃyattāḥ
Vocativeabhisaṃyatte abhisaṃyatte abhisaṃyattāḥ
Accusativeabhisaṃyattām abhisaṃyatte abhisaṃyattāḥ
Instrumentalabhisaṃyattayā abhisaṃyattābhyām abhisaṃyattābhiḥ
Dativeabhisaṃyattāyai abhisaṃyattābhyām abhisaṃyattābhyaḥ
Ablativeabhisaṃyattāyāḥ abhisaṃyattābhyām abhisaṃyattābhyaḥ
Genitiveabhisaṃyattāyāḥ abhisaṃyattayoḥ abhisaṃyattānām
Locativeabhisaṃyattāyām abhisaṃyattayoḥ abhisaṃyattāsu

Adverb -abhisaṃyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria