Declension table of ?abhisaṃyatta

Deva

NeuterSingularDualPlural
Nominativeabhisaṃyattam abhisaṃyatte abhisaṃyattāni
Vocativeabhisaṃyatta abhisaṃyatte abhisaṃyattāni
Accusativeabhisaṃyattam abhisaṃyatte abhisaṃyattāni
Instrumentalabhisaṃyattena abhisaṃyattābhyām abhisaṃyattaiḥ
Dativeabhisaṃyattāya abhisaṃyattābhyām abhisaṃyattebhyaḥ
Ablativeabhisaṃyattāt abhisaṃyattābhyām abhisaṃyattebhyaḥ
Genitiveabhisaṃyattasya abhisaṃyattayoḥ abhisaṃyattānām
Locativeabhisaṃyatte abhisaṃyattayoḥ abhisaṃyatteṣu

Compound abhisaṃyatta -

Adverb -abhisaṃyattam -abhisaṃyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria