Declension table of ?abhisaṃyatta

Deva

MasculineSingularDualPlural
Nominativeabhisaṃyattaḥ abhisaṃyattau abhisaṃyattāḥ
Vocativeabhisaṃyatta abhisaṃyattau abhisaṃyattāḥ
Accusativeabhisaṃyattam abhisaṃyattau abhisaṃyattān
Instrumentalabhisaṃyattena abhisaṃyattābhyām abhisaṃyattaiḥ abhisaṃyattebhiḥ
Dativeabhisaṃyattāya abhisaṃyattābhyām abhisaṃyattebhyaḥ
Ablativeabhisaṃyattāt abhisaṃyattābhyām abhisaṃyattebhyaḥ
Genitiveabhisaṃyattasya abhisaṃyattayoḥ abhisaṃyattānām
Locativeabhisaṃyatte abhisaṃyattayoḥ abhisaṃyatteṣu

Compound abhisaṃyatta -

Adverb -abhisaṃyattam -abhisaṃyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria