Declension table of ?abhisaṃvṛtta

Deva

MasculineSingularDualPlural
Nominativeabhisaṃvṛttaḥ abhisaṃvṛttau abhisaṃvṛttāḥ
Vocativeabhisaṃvṛtta abhisaṃvṛttau abhisaṃvṛttāḥ
Accusativeabhisaṃvṛttam abhisaṃvṛttau abhisaṃvṛttān
Instrumentalabhisaṃvṛttena abhisaṃvṛttābhyām abhisaṃvṛttaiḥ abhisaṃvṛttebhiḥ
Dativeabhisaṃvṛttāya abhisaṃvṛttābhyām abhisaṃvṛttebhyaḥ
Ablativeabhisaṃvṛttāt abhisaṃvṛttābhyām abhisaṃvṛttebhyaḥ
Genitiveabhisaṃvṛttasya abhisaṃvṛttayoḥ abhisaṃvṛttānām
Locativeabhisaṃvṛtte abhisaṃvṛttayoḥ abhisaṃvṛtteṣu

Compound abhisaṃvṛtta -

Adverb -abhisaṃvṛttam -abhisaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria