Declension table of ?abhisantrasta

Deva

NeuterSingularDualPlural
Nominativeabhisantrastam abhisantraste abhisantrastāni
Vocativeabhisantrasta abhisantraste abhisantrastāni
Accusativeabhisantrastam abhisantraste abhisantrastāni
Instrumentalabhisantrastena abhisantrastābhyām abhisantrastaiḥ
Dativeabhisantrastāya abhisantrastābhyām abhisantrastebhyaḥ
Ablativeabhisantrastāt abhisantrastābhyām abhisantrastebhyaḥ
Genitiveabhisantrastasya abhisantrastayoḥ abhisantrastānām
Locativeabhisantraste abhisantrastayoḥ abhisantrasteṣu

Compound abhisantrasta -

Adverb -abhisantrastam -abhisantrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria