Declension table of ?abhisantrasta

Deva

MasculineSingularDualPlural
Nominativeabhisantrastaḥ abhisantrastau abhisantrastāḥ
Vocativeabhisantrasta abhisantrastau abhisantrastāḥ
Accusativeabhisantrastam abhisantrastau abhisantrastān
Instrumentalabhisantrastena abhisantrastābhyām abhisantrastaiḥ abhisantrastebhiḥ
Dativeabhisantrastāya abhisantrastābhyām abhisantrastebhyaḥ
Ablativeabhisantrastāt abhisantrastābhyām abhisantrastebhyaḥ
Genitiveabhisantrastasya abhisantrastayoḥ abhisantrastānām
Locativeabhisantraste abhisantrastayoḥ abhisantrasteṣu

Compound abhisantrasta -

Adverb -abhisantrastam -abhisantrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria