Declension table of ?abhisantaptā

Deva

FeminineSingularDualPlural
Nominativeabhisantaptā abhisantapte abhisantaptāḥ
Vocativeabhisantapte abhisantapte abhisantaptāḥ
Accusativeabhisantaptām abhisantapte abhisantaptāḥ
Instrumentalabhisantaptayā abhisantaptābhyām abhisantaptābhiḥ
Dativeabhisantaptāyai abhisantaptābhyām abhisantaptābhyaḥ
Ablativeabhisantaptāyāḥ abhisantaptābhyām abhisantaptābhyaḥ
Genitiveabhisantaptāyāḥ abhisantaptayoḥ abhisantaptānām
Locativeabhisantaptāyām abhisantaptayoḥ abhisantaptāsu

Adverb -abhisantaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria