Declension table of ?abhisantapta

Deva

NeuterSingularDualPlural
Nominativeabhisantaptam abhisantapte abhisantaptāni
Vocativeabhisantapta abhisantapte abhisantaptāni
Accusativeabhisantaptam abhisantapte abhisantaptāni
Instrumentalabhisantaptena abhisantaptābhyām abhisantaptaiḥ
Dativeabhisantaptāya abhisantaptābhyām abhisantaptebhyaḥ
Ablativeabhisantaptāt abhisantaptābhyām abhisantaptebhyaḥ
Genitiveabhisantaptasya abhisantaptayoḥ abhisantaptānām
Locativeabhisantapte abhisantaptayoḥ abhisantapteṣu

Compound abhisantapta -

Adverb -abhisantaptam -abhisantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria