Declension table of ?abhisaṃsthitā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃsthitā abhisaṃsthite abhisaṃsthitāḥ
Vocativeabhisaṃsthite abhisaṃsthite abhisaṃsthitāḥ
Accusativeabhisaṃsthitām abhisaṃsthite abhisaṃsthitāḥ
Instrumentalabhisaṃsthitayā abhisaṃsthitābhyām abhisaṃsthitābhiḥ
Dativeabhisaṃsthitāyai abhisaṃsthitābhyām abhisaṃsthitābhyaḥ
Ablativeabhisaṃsthitāyāḥ abhisaṃsthitābhyām abhisaṃsthitābhyaḥ
Genitiveabhisaṃsthitāyāḥ abhisaṃsthitayoḥ abhisaṃsthitānām
Locativeabhisaṃsthitāyām abhisaṃsthitayoḥ abhisaṃsthitāsu

Adverb -abhisaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria