Declension table of ?abhisaṃskṛtā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃskṛtā abhisaṃskṛte abhisaṃskṛtāḥ
Vocativeabhisaṃskṛte abhisaṃskṛte abhisaṃskṛtāḥ
Accusativeabhisaṃskṛtām abhisaṃskṛte abhisaṃskṛtāḥ
Instrumentalabhisaṃskṛtayā abhisaṃskṛtābhyām abhisaṃskṛtābhiḥ
Dativeabhisaṃskṛtāyai abhisaṃskṛtābhyām abhisaṃskṛtābhyaḥ
Ablativeabhisaṃskṛtāyāḥ abhisaṃskṛtābhyām abhisaṃskṛtābhyaḥ
Genitiveabhisaṃskṛtāyāḥ abhisaṃskṛtayoḥ abhisaṃskṛtānām
Locativeabhisaṃskṛtāyām abhisaṃskṛtayoḥ abhisaṃskṛtāsu

Adverb -abhisaṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria