Declension table of ?abhisaṃrakta

Deva

MasculineSingularDualPlural
Nominativeabhisaṃraktaḥ abhisaṃraktau abhisaṃraktāḥ
Vocativeabhisaṃrakta abhisaṃraktau abhisaṃraktāḥ
Accusativeabhisaṃraktam abhisaṃraktau abhisaṃraktān
Instrumentalabhisaṃraktena abhisaṃraktābhyām abhisaṃraktaiḥ abhisaṃraktebhiḥ
Dativeabhisaṃraktāya abhisaṃraktābhyām abhisaṃraktebhyaḥ
Ablativeabhisaṃraktāt abhisaṃraktābhyām abhisaṃraktebhyaḥ
Genitiveabhisaṃraktasya abhisaṃraktayoḥ abhisaṃraktānām
Locativeabhisaṃrakte abhisaṃraktayoḥ abhisaṃrakteṣu

Compound abhisaṃrakta -

Adverb -abhisaṃraktam -abhisaṃraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria