Declension table of ?abhisaṅkhyeya

Deva

MasculineSingularDualPlural
Nominativeabhisaṅkhyeyaḥ abhisaṅkhyeyau abhisaṅkhyeyāḥ
Vocativeabhisaṅkhyeya abhisaṅkhyeyau abhisaṅkhyeyāḥ
Accusativeabhisaṅkhyeyam abhisaṅkhyeyau abhisaṅkhyeyān
Instrumentalabhisaṅkhyeyena abhisaṅkhyeyābhyām abhisaṅkhyeyaiḥ abhisaṅkhyeyebhiḥ
Dativeabhisaṅkhyeyāya abhisaṅkhyeyābhyām abhisaṅkhyeyebhyaḥ
Ablativeabhisaṅkhyeyāt abhisaṅkhyeyābhyām abhisaṅkhyeyebhyaḥ
Genitiveabhisaṅkhyeyasya abhisaṅkhyeyayoḥ abhisaṅkhyeyānām
Locativeabhisaṅkhyeye abhisaṅkhyeyayoḥ abhisaṅkhyeyeṣu

Compound abhisaṅkhyeya -

Adverb -abhisaṅkhyeyam -abhisaṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria