Declension table of ?abhisaṅkṣipta

Deva

NeuterSingularDualPlural
Nominativeabhisaṅkṣiptam abhisaṅkṣipte abhisaṅkṣiptāni
Vocativeabhisaṅkṣipta abhisaṅkṣipte abhisaṅkṣiptāni
Accusativeabhisaṅkṣiptam abhisaṅkṣipte abhisaṅkṣiptāni
Instrumentalabhisaṅkṣiptena abhisaṅkṣiptābhyām abhisaṅkṣiptaiḥ
Dativeabhisaṅkṣiptāya abhisaṅkṣiptābhyām abhisaṅkṣiptebhyaḥ
Ablativeabhisaṅkṣiptāt abhisaṅkṣiptābhyām abhisaṅkṣiptebhyaḥ
Genitiveabhisaṅkṣiptasya abhisaṅkṣiptayoḥ abhisaṅkṣiptānām
Locativeabhisaṅkṣipte abhisaṅkṣiptayoḥ abhisaṅkṣipteṣu

Compound abhisaṅkṣipta -

Adverb -abhisaṅkṣiptam -abhisaṅkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria