Declension table of ?abhisañjātā

Deva

FeminineSingularDualPlural
Nominativeabhisañjātā abhisañjāte abhisañjātāḥ
Vocativeabhisañjāte abhisañjāte abhisañjātāḥ
Accusativeabhisañjātām abhisañjāte abhisañjātāḥ
Instrumentalabhisañjātayā abhisañjātābhyām abhisañjātābhiḥ
Dativeabhisañjātāyai abhisañjātābhyām abhisañjātābhyaḥ
Ablativeabhisañjātāyāḥ abhisañjātābhyām abhisañjātābhyaḥ
Genitiveabhisañjātāyāḥ abhisañjātayoḥ abhisañjātānām
Locativeabhisañjātāyām abhisañjātayoḥ abhisañjātāsu

Adverb -abhisañjātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria