Declension table of ?abhisaṃhita

Deva

MasculineSingularDualPlural
Nominativeabhisaṃhitaḥ abhisaṃhitau abhisaṃhitāḥ
Vocativeabhisaṃhita abhisaṃhitau abhisaṃhitāḥ
Accusativeabhisaṃhitam abhisaṃhitau abhisaṃhitān
Instrumentalabhisaṃhitena abhisaṃhitābhyām abhisaṃhitaiḥ abhisaṃhitebhiḥ
Dativeabhisaṃhitāya abhisaṃhitābhyām abhisaṃhitebhyaḥ
Ablativeabhisaṃhitāt abhisaṃhitābhyām abhisaṃhitebhyaḥ
Genitiveabhisaṃhitasya abhisaṃhitayoḥ abhisaṃhitānām
Locativeabhisaṃhite abhisaṃhitayoḥ abhisaṃhiteṣu

Compound abhisaṃhita -

Adverb -abhisaṃhitam -abhisaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria