Declension table of ?abhisaṃhata

Deva

NeuterSingularDualPlural
Nominativeabhisaṃhatam abhisaṃhate abhisaṃhatāni
Vocativeabhisaṃhata abhisaṃhate abhisaṃhatāni
Accusativeabhisaṃhatam abhisaṃhate abhisaṃhatāni
Instrumentalabhisaṃhatena abhisaṃhatābhyām abhisaṃhataiḥ
Dativeabhisaṃhatāya abhisaṃhatābhyām abhisaṃhatebhyaḥ
Ablativeabhisaṃhatāt abhisaṃhatābhyām abhisaṃhatebhyaḥ
Genitiveabhisaṃhatasya abhisaṃhatayoḥ abhisaṃhatānām
Locativeabhisaṃhate abhisaṃhatayoḥ abhisaṃhateṣu

Compound abhisaṃhata -

Adverb -abhisaṃhatam -abhisaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria