Declension table of ?abhisaṅguptā

Deva

FeminineSingularDualPlural
Nominativeabhisaṅguptā abhisaṅgupte abhisaṅguptāḥ
Vocativeabhisaṅgupte abhisaṅgupte abhisaṅguptāḥ
Accusativeabhisaṅguptām abhisaṅgupte abhisaṅguptāḥ
Instrumentalabhisaṅguptayā abhisaṅguptābhyām abhisaṅguptābhiḥ
Dativeabhisaṅguptāyai abhisaṅguptābhyām abhisaṅguptābhyaḥ
Ablativeabhisaṅguptāyāḥ abhisaṅguptābhyām abhisaṅguptābhyaḥ
Genitiveabhisaṅguptāyāḥ abhisaṅguptayoḥ abhisaṅguptānām
Locativeabhisaṅguptāyām abhisaṅguptayoḥ abhisaṅguptāsu

Adverb -abhisaṅguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria