Declension table of ?abhisandaṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhisandaṣṭā abhisandaṣṭe abhisandaṣṭāḥ
Vocativeabhisandaṣṭe abhisandaṣṭe abhisandaṣṭāḥ
Accusativeabhisandaṣṭām abhisandaṣṭe abhisandaṣṭāḥ
Instrumentalabhisandaṣṭayā abhisandaṣṭābhyām abhisandaṣṭābhiḥ
Dativeabhisandaṣṭāyai abhisandaṣṭābhyām abhisandaṣṭābhyaḥ
Ablativeabhisandaṣṭāyāḥ abhisandaṣṭābhyām abhisandaṣṭābhyaḥ
Genitiveabhisandaṣṭāyāḥ abhisandaṣṭayoḥ abhisandaṣṭānām
Locativeabhisandaṣṭāyām abhisandaṣṭayoḥ abhisandaṣṭāsu

Adverb -abhisandaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria