Declension table of ?abhisṛta

Deva

MasculineSingularDualPlural
Nominativeabhisṛtaḥ abhisṛtau abhisṛtāḥ
Vocativeabhisṛta abhisṛtau abhisṛtāḥ
Accusativeabhisṛtam abhisṛtau abhisṛtān
Instrumentalabhisṛtena abhisṛtābhyām abhisṛtaiḥ abhisṛtebhiḥ
Dativeabhisṛtāya abhisṛtābhyām abhisṛtebhyaḥ
Ablativeabhisṛtāt abhisṛtābhyām abhisṛtebhyaḥ
Genitiveabhisṛtasya abhisṛtayoḥ abhisṛtānām
Locativeabhisṛte abhisṛtayoḥ abhisṛteṣu

Compound abhisṛta -

Adverb -abhisṛtam -abhisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria