Declension table of ?abhirūpavat

Deva

MasculineSingularDualPlural
Nominativeabhirūpavān abhirūpavantau abhirūpavantaḥ
Vocativeabhirūpavan abhirūpavantau abhirūpavantaḥ
Accusativeabhirūpavantam abhirūpavantau abhirūpavataḥ
Instrumentalabhirūpavatā abhirūpavadbhyām abhirūpavadbhiḥ
Dativeabhirūpavate abhirūpavadbhyām abhirūpavadbhyaḥ
Ablativeabhirūpavataḥ abhirūpavadbhyām abhirūpavadbhyaḥ
Genitiveabhirūpavataḥ abhirūpavatoḥ abhirūpavatām
Locativeabhirūpavati abhirūpavatoḥ abhirūpavatsu

Compound abhirūpavat -

Adverb -abhirūpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria