Declension table of ?abhirūpatā

Deva

FeminineSingularDualPlural
Nominativeabhirūpatā abhirūpate abhirūpatāḥ
Vocativeabhirūpate abhirūpate abhirūpatāḥ
Accusativeabhirūpatām abhirūpate abhirūpatāḥ
Instrumentalabhirūpatayā abhirūpatābhyām abhirūpatābhiḥ
Dativeabhirūpatāyai abhirūpatābhyām abhirūpatābhyaḥ
Ablativeabhirūpatāyāḥ abhirūpatābhyām abhirūpatābhyaḥ
Genitiveabhirūpatāyāḥ abhirūpatayoḥ abhirūpatānām
Locativeabhirūpatāyām abhirūpatayoḥ abhirūpatāsu

Adverb -abhirūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria