Declension table of ?abhiroddhṛ_ā

Deva

FeminineSingularDualPlural
Nominativeabhiroddhṛ_ā abhiroddhṛ_e abhiroddhṛ_āḥ
Vocativeabhiroddhṛ_e abhiroddhṛ_e abhiroddhṛ_āḥ
Accusativeabhiroddhṛ_ām abhiroddhṛ_e abhiroddhṛ_āḥ
Instrumentalabhiroddhṛ_ayā abhiroddhṛ_ābhyām abhiroddhṛ_ābhiḥ
Dativeabhiroddhṛ_āyai abhiroddhṛ_ābhyām abhiroddhṛ_ābhyaḥ
Ablativeabhiroddhṛ_āyāḥ abhiroddhṛ_ābhyām abhiroddhṛ_ābhyaḥ
Genitiveabhiroddhṛ_āyāḥ abhiroddhṛ_ayoḥ abhiroddhṛ_ānām
Locativeabhiroddhṛ_āyām abhiroddhṛ_ayoḥ abhiroddhṛ_āsu

Adverb -abhiroddhṛ_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria