Declension table of ?abhiramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhiramaṇīyā abhiramaṇīye abhiramaṇīyāḥ
Vocativeabhiramaṇīye abhiramaṇīye abhiramaṇīyāḥ
Accusativeabhiramaṇīyām abhiramaṇīye abhiramaṇīyāḥ
Instrumentalabhiramaṇīyayā abhiramaṇīyābhyām abhiramaṇīyābhiḥ
Dativeabhiramaṇīyāyai abhiramaṇīyābhyām abhiramaṇīyābhyaḥ
Ablativeabhiramaṇīyāyāḥ abhiramaṇīyābhyām abhiramaṇīyābhyaḥ
Genitiveabhiramaṇīyāyāḥ abhiramaṇīyayoḥ abhiramaṇīyānām
Locativeabhiramaṇīyāyām abhiramaṇīyayoḥ abhiramaṇīyāsu

Adverb -abhiramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria