Declension table of ?abhirakṣya

Deva

NeuterSingularDualPlural
Nominativeabhirakṣyam abhirakṣye abhirakṣyāṇi
Vocativeabhirakṣya abhirakṣye abhirakṣyāṇi
Accusativeabhirakṣyam abhirakṣye abhirakṣyāṇi
Instrumentalabhirakṣyeṇa abhirakṣyābhyām abhirakṣyaiḥ
Dativeabhirakṣyāya abhirakṣyābhyām abhirakṣyebhyaḥ
Ablativeabhirakṣyāt abhirakṣyābhyām abhirakṣyebhyaḥ
Genitiveabhirakṣyasya abhirakṣyayoḥ abhirakṣyāṇām
Locativeabhirakṣye abhirakṣyayoḥ abhirakṣyeṣu

Compound abhirakṣya -

Adverb -abhirakṣyam -abhirakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria