Declension table of ?abhirāmamaṇi

Deva

NeuterSingularDualPlural
Nominativeabhirāmamaṇi abhirāmamaṇinī abhirāmamaṇīni
Vocativeabhirāmamaṇi abhirāmamaṇinī abhirāmamaṇīni
Accusativeabhirāmamaṇi abhirāmamaṇinī abhirāmamaṇīni
Instrumentalabhirāmamaṇinā abhirāmamaṇibhyām abhirāmamaṇibhiḥ
Dativeabhirāmamaṇine abhirāmamaṇibhyām abhirāmamaṇibhyaḥ
Ablativeabhirāmamaṇinaḥ abhirāmamaṇibhyām abhirāmamaṇibhyaḥ
Genitiveabhirāmamaṇinaḥ abhirāmamaṇinoḥ abhirāmamaṇīnām
Locativeabhirāmamaṇini abhirāmamaṇinoḥ abhirāmamaṇiṣu

Compound abhirāmamaṇi -

Adverb -abhirāmamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria