Declension table of ?abhirāṣṭra

Deva

NeuterSingularDualPlural
Nominativeabhirāṣṭram abhirāṣṭre abhirāṣṭrāṇi
Vocativeabhirāṣṭra abhirāṣṭre abhirāṣṭrāṇi
Accusativeabhirāṣṭram abhirāṣṭre abhirāṣṭrāṇi
Instrumentalabhirāṣṭreṇa abhirāṣṭrābhyām abhirāṣṭraiḥ
Dativeabhirāṣṭrāya abhirāṣṭrābhyām abhirāṣṭrebhyaḥ
Ablativeabhirāṣṭrāt abhirāṣṭrābhyām abhirāṣṭrebhyaḥ
Genitiveabhirāṣṭrasya abhirāṣṭrayoḥ abhirāṣṭrāṇām
Locativeabhirāṣṭre abhirāṣṭrayoḥ abhirāṣṭreṣu

Compound abhirāṣṭra -

Adverb -abhirāṣṭram -abhirāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria