Declension table of ?abhirāṣṭra

Deva

MasculineSingularDualPlural
Nominativeabhirāṣṭraḥ abhirāṣṭrau abhirāṣṭrāḥ
Vocativeabhirāṣṭra abhirāṣṭrau abhirāṣṭrāḥ
Accusativeabhirāṣṭram abhirāṣṭrau abhirāṣṭrān
Instrumentalabhirāṣṭreṇa abhirāṣṭrābhyām abhirāṣṭraiḥ abhirāṣṭrebhiḥ
Dativeabhirāṣṭrāya abhirāṣṭrābhyām abhirāṣṭrebhyaḥ
Ablativeabhirāṣṭrāt abhirāṣṭrābhyām abhirāṣṭrebhyaḥ
Genitiveabhirāṣṭrasya abhirāṣṭrayoḥ abhirāṣṭrāṇām
Locativeabhirāṣṭre abhirāṣṭrayoḥ abhirāṣṭreṣu

Compound abhirāṣṭra -

Adverb -abhirāṣṭram -abhirāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria