Declension table of ?abhipūrya

Deva

MasculineSingularDualPlural
Nominativeabhipūryaḥ abhipūryau abhipūryāḥ
Vocativeabhipūrya abhipūryau abhipūryāḥ
Accusativeabhipūryam abhipūryau abhipūryān
Instrumentalabhipūryeṇa abhipūryābhyām abhipūryaiḥ abhipūryebhiḥ
Dativeabhipūryāya abhipūryābhyām abhipūryebhyaḥ
Ablativeabhipūryāt abhipūryābhyām abhipūryebhyaḥ
Genitiveabhipūryasya abhipūryayoḥ abhipūryāṇām
Locativeabhipūrye abhipūryayoḥ abhipūryeṣu

Compound abhipūrya -

Adverb -abhipūryam -abhipūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria