Declension table of ?abhipūrva

Deva

NeuterSingularDualPlural
Nominativeabhipūrvam abhipūrve abhipūrvāṇi
Vocativeabhipūrva abhipūrve abhipūrvāṇi
Accusativeabhipūrvam abhipūrve abhipūrvāṇi
Instrumentalabhipūrveṇa abhipūrvābhyām abhipūrvaiḥ
Dativeabhipūrvāya abhipūrvābhyām abhipūrvebhyaḥ
Ablativeabhipūrvāt abhipūrvābhyām abhipūrvebhyaḥ
Genitiveabhipūrvasya abhipūrvayoḥ abhipūrvāṇām
Locativeabhipūrve abhipūrvayoḥ abhipūrveṣu

Compound abhipūrva -

Adverb -abhipūrvam -abhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria