Declension table of ?abhipūjitā

Deva

FeminineSingularDualPlural
Nominativeabhipūjitā abhipūjite abhipūjitāḥ
Vocativeabhipūjite abhipūjite abhipūjitāḥ
Accusativeabhipūjitām abhipūjite abhipūjitāḥ
Instrumentalabhipūjitayā abhipūjitābhyām abhipūjitābhiḥ
Dativeabhipūjitāyai abhipūjitābhyām abhipūjitābhyaḥ
Ablativeabhipūjitāyāḥ abhipūjitābhyām abhipūjitābhyaḥ
Genitiveabhipūjitāyāḥ abhipūjitayoḥ abhipūjitānām
Locativeabhipūjitāyām abhipūjitayoḥ abhipūjitāsu

Adverb -abhipūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria