Declension table of ?abhipuṣpa

Deva

NeuterSingularDualPlural
Nominativeabhipuṣpam abhipuṣpe abhipuṣpāṇi
Vocativeabhipuṣpa abhipuṣpe abhipuṣpāṇi
Accusativeabhipuṣpam abhipuṣpe abhipuṣpāṇi
Instrumentalabhipuṣpeṇa abhipuṣpābhyām abhipuṣpaiḥ
Dativeabhipuṣpāya abhipuṣpābhyām abhipuṣpebhyaḥ
Ablativeabhipuṣpāt abhipuṣpābhyām abhipuṣpebhyaḥ
Genitiveabhipuṣpasya abhipuṣpayoḥ abhipuṣpāṇām
Locativeabhipuṣpe abhipuṣpayoḥ abhipuṣpeṣu

Compound abhipuṣpa -

Adverb -abhipuṣpam -abhipuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria