Declension table of ?abhipuṣpa

Deva

MasculineSingularDualPlural
Nominativeabhipuṣpaḥ abhipuṣpau abhipuṣpāḥ
Vocativeabhipuṣpa abhipuṣpau abhipuṣpāḥ
Accusativeabhipuṣpam abhipuṣpau abhipuṣpān
Instrumentalabhipuṣpeṇa abhipuṣpābhyām abhipuṣpaiḥ abhipuṣpebhiḥ
Dativeabhipuṣpāya abhipuṣpābhyām abhipuṣpebhyaḥ
Ablativeabhipuṣpāt abhipuṣpābhyām abhipuṣpebhyaḥ
Genitiveabhipuṣpasya abhipuṣpayoḥ abhipuṣpāṇām
Locativeabhipuṣpe abhipuṣpayoḥ abhipuṣpeṣu

Compound abhipuṣpa -

Adverb -abhipuṣpam -abhipuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria