Declension table of ?abhipreta

Deva

NeuterSingularDualPlural
Nominativeabhipretam abhiprete abhipretāni
Vocativeabhipreta abhiprete abhipretāni
Accusativeabhipretam abhiprete abhipretāni
Instrumentalabhipretena abhipretābhyām abhipretaiḥ
Dativeabhipretāya abhipretābhyām abhipretebhyaḥ
Ablativeabhipretāt abhipretābhyām abhipretebhyaḥ
Genitiveabhipretasya abhipretayoḥ abhipretānām
Locativeabhiprete abhipretayoḥ abhipreteṣu

Compound abhipreta -

Adverb -abhipretam -abhipretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria