Declension table of ?abhiprepsu

Deva

MasculineSingularDualPlural
Nominativeabhiprepsuḥ abhiprepsū abhiprepsavaḥ
Vocativeabhiprepso abhiprepsū abhiprepsavaḥ
Accusativeabhiprepsum abhiprepsū abhiprepsūn
Instrumentalabhiprepsunā abhiprepsubhyām abhiprepsubhiḥ
Dativeabhiprepsave abhiprepsubhyām abhiprepsubhyaḥ
Ablativeabhiprepsoḥ abhiprepsubhyām abhiprepsubhyaḥ
Genitiveabhiprepsoḥ abhiprepsvoḥ abhiprepsūnām
Locativeabhiprepsau abhiprepsvoḥ abhiprepsuṣu

Compound abhiprepsu -

Adverb -abhiprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria