Declension table of ?abhiprathana

Deva

NeuterSingularDualPlural
Nominativeabhiprathanam abhiprathane abhiprathanāni
Vocativeabhiprathana abhiprathane abhiprathanāni
Accusativeabhiprathanam abhiprathane abhiprathanāni
Instrumentalabhiprathanena abhiprathanābhyām abhiprathanaiḥ
Dativeabhiprathanāya abhiprathanābhyām abhiprathanebhyaḥ
Ablativeabhiprathanāt abhiprathanābhyām abhiprathanebhyaḥ
Genitiveabhiprathanasya abhiprathanayoḥ abhiprathanānām
Locativeabhiprathane abhiprathanayoḥ abhiprathaneṣu

Compound abhiprathana -

Adverb -abhiprathanam -abhiprathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria