Declension table of ?abhiprasuptā

Deva

FeminineSingularDualPlural
Nominativeabhiprasuptā abhiprasupte abhiprasuptāḥ
Vocativeabhiprasupte abhiprasupte abhiprasuptāḥ
Accusativeabhiprasuptām abhiprasupte abhiprasuptāḥ
Instrumentalabhiprasuptayā abhiprasuptābhyām abhiprasuptābhiḥ
Dativeabhiprasuptāyai abhiprasuptābhyām abhiprasuptābhyaḥ
Ablativeabhiprasuptāyāḥ abhiprasuptābhyām abhiprasuptābhyaḥ
Genitiveabhiprasuptāyāḥ abhiprasuptayoḥ abhiprasuptānām
Locativeabhiprasuptāyām abhiprasuptayoḥ abhiprasuptāsu

Adverb -abhiprasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria