Declension table of ?abhiprasthita

Deva

NeuterSingularDualPlural
Nominativeabhiprasthitam abhiprasthite abhiprasthitāni
Vocativeabhiprasthita abhiprasthite abhiprasthitāni
Accusativeabhiprasthitam abhiprasthite abhiprasthitāni
Instrumentalabhiprasthitena abhiprasthitābhyām abhiprasthitaiḥ
Dativeabhiprasthitāya abhiprasthitābhyām abhiprasthitebhyaḥ
Ablativeabhiprasthitāt abhiprasthitābhyām abhiprasthitebhyaḥ
Genitiveabhiprasthitasya abhiprasthitayoḥ abhiprasthitānām
Locativeabhiprasthite abhiprasthitayoḥ abhiprasthiteṣu

Compound abhiprasthita -

Adverb -abhiprasthitam -abhiprasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria