Declension table of ?abhiprasāraṇa

Deva

NeuterSingularDualPlural
Nominativeabhiprasāraṇam abhiprasāraṇe abhiprasāraṇāni
Vocativeabhiprasāraṇa abhiprasāraṇe abhiprasāraṇāni
Accusativeabhiprasāraṇam abhiprasāraṇe abhiprasāraṇāni
Instrumentalabhiprasāraṇena abhiprasāraṇābhyām abhiprasāraṇaiḥ
Dativeabhiprasāraṇāya abhiprasāraṇābhyām abhiprasāraṇebhyaḥ
Ablativeabhiprasāraṇāt abhiprasāraṇābhyām abhiprasāraṇebhyaḥ
Genitiveabhiprasāraṇasya abhiprasāraṇayoḥ abhiprasāraṇānām
Locativeabhiprasāraṇe abhiprasāraṇayoḥ abhiprasāraṇeṣu

Compound abhiprasāraṇa -

Adverb -abhiprasāraṇam -abhiprasāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria