Declension table of ?abhiprasṛta

Deva

NeuterSingularDualPlural
Nominativeabhiprasṛtam abhiprasṛte abhiprasṛtāni
Vocativeabhiprasṛta abhiprasṛte abhiprasṛtāni
Accusativeabhiprasṛtam abhiprasṛte abhiprasṛtāni
Instrumentalabhiprasṛtena abhiprasṛtābhyām abhiprasṛtaiḥ
Dativeabhiprasṛtāya abhiprasṛtābhyām abhiprasṛtebhyaḥ
Ablativeabhiprasṛtāt abhiprasṛtābhyām abhiprasṛtebhyaḥ
Genitiveabhiprasṛtasya abhiprasṛtayoḥ abhiprasṛtānām
Locativeabhiprasṛte abhiprasṛtayoḥ abhiprasṛteṣu

Compound abhiprasṛta -

Adverb -abhiprasṛtam -abhiprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria