Declension table of ?abhiprasṛta

Deva

MasculineSingularDualPlural
Nominativeabhiprasṛtaḥ abhiprasṛtau abhiprasṛtāḥ
Vocativeabhiprasṛta abhiprasṛtau abhiprasṛtāḥ
Accusativeabhiprasṛtam abhiprasṛtau abhiprasṛtān
Instrumentalabhiprasṛtena abhiprasṛtābhyām abhiprasṛtaiḥ abhiprasṛtebhiḥ
Dativeabhiprasṛtāya abhiprasṛtābhyām abhiprasṛtebhyaḥ
Ablativeabhiprasṛtāt abhiprasṛtābhyām abhiprasṛtebhyaḥ
Genitiveabhiprasṛtasya abhiprasṛtayoḥ abhiprasṛtānām
Locativeabhiprasṛte abhiprasṛtayoḥ abhiprasṛteṣu

Compound abhiprasṛta -

Adverb -abhiprasṛtam -abhiprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria