Declension table of ?abhiprahata

Deva

MasculineSingularDualPlural
Nominativeabhiprahataḥ abhiprahatau abhiprahatāḥ
Vocativeabhiprahata abhiprahatau abhiprahatāḥ
Accusativeabhiprahatam abhiprahatau abhiprahatān
Instrumentalabhiprahatena abhiprahatābhyām abhiprahataiḥ abhiprahatebhiḥ
Dativeabhiprahatāya abhiprahatābhyām abhiprahatebhyaḥ
Ablativeabhiprahatāt abhiprahatābhyām abhiprahatebhyaḥ
Genitiveabhiprahatasya abhiprahatayoḥ abhiprahatānām
Locativeabhiprahate abhiprahatayoḥ abhiprahateṣu

Compound abhiprahata -

Adverb -abhiprahatam -abhiprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria