Declension table of ?abhiprāpta

Deva

NeuterSingularDualPlural
Nominativeabhiprāptam abhiprāpte abhiprāptāni
Vocativeabhiprāpta abhiprāpte abhiprāptāni
Accusativeabhiprāptam abhiprāpte abhiprāptāni
Instrumentalabhiprāptena abhiprāptābhyām abhiprāptaiḥ
Dativeabhiprāptāya abhiprāptābhyām abhiprāptebhyaḥ
Ablativeabhiprāptāt abhiprāptābhyām abhiprāptebhyaḥ
Genitiveabhiprāptasya abhiprāptayoḥ abhiprāptānām
Locativeabhiprāpte abhiprāptayoḥ abhiprāpteṣu

Compound abhiprāpta -

Adverb -abhiprāptam -abhiprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria