Declension table of ?abhiprāṇana

Deva

NeuterSingularDualPlural
Nominativeabhiprāṇanam abhiprāṇane abhiprāṇanāni
Vocativeabhiprāṇana abhiprāṇane abhiprāṇanāni
Accusativeabhiprāṇanam abhiprāṇane abhiprāṇanāni
Instrumentalabhiprāṇanena abhiprāṇanābhyām abhiprāṇanaiḥ
Dativeabhiprāṇanāya abhiprāṇanābhyām abhiprāṇanebhyaḥ
Ablativeabhiprāṇanāt abhiprāṇanābhyām abhiprāṇanebhyaḥ
Genitiveabhiprāṇanasya abhiprāṇanayoḥ abhiprāṇanānām
Locativeabhiprāṇane abhiprāṇanayoḥ abhiprāṇaneṣu

Compound abhiprāṇana -

Adverb -abhiprāṇanam -abhiprāṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria