Declension table of abhipluta

Deva

MasculineSingularDualPlural
Nominativeabhiplutaḥ abhiplutau abhiplutāḥ
Vocativeabhipluta abhiplutau abhiplutāḥ
Accusativeabhiplutam abhiplutau abhiplutān
Instrumentalabhiplutena abhiplutābhyām abhiplutaiḥ abhiplutebhiḥ
Dativeabhiplutāya abhiplutābhyām abhiplutebhyaḥ
Ablativeabhiplutāt abhiplutābhyām abhiplutebhyaḥ
Genitiveabhiplutasya abhiplutayoḥ abhiplutānām
Locativeabhiplute abhiplutayoḥ abhipluteṣu

Compound abhipluta -

Adverb -abhiplutam -abhiplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria