Declension table of ?abhipitva

Deva

NeuterSingularDualPlural
Nominativeabhipitvam abhipitve abhipitvāni
Vocativeabhipitva abhipitve abhipitvāni
Accusativeabhipitvam abhipitve abhipitvāni
Instrumentalabhipitvena abhipitvābhyām abhipitvaiḥ
Dativeabhipitvāya abhipitvābhyām abhipitvebhyaḥ
Ablativeabhipitvāt abhipitvābhyām abhipitvebhyaḥ
Genitiveabhipitvasya abhipitvayoḥ abhipitvānām
Locativeabhipitve abhipitvayoḥ abhipitveṣu

Compound abhipitva -

Adverb -abhipitvam -abhipitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria