Declension table of ?abhiparīvṛta

Deva

NeuterSingularDualPlural
Nominativeabhiparīvṛtam abhiparīvṛte abhiparīvṛtāni
Vocativeabhiparīvṛta abhiparīvṛte abhiparīvṛtāni
Accusativeabhiparīvṛtam abhiparīvṛte abhiparīvṛtāni
Instrumentalabhiparīvṛtena abhiparīvṛtābhyām abhiparīvṛtaiḥ
Dativeabhiparīvṛtāya abhiparīvṛtābhyām abhiparīvṛtebhyaḥ
Ablativeabhiparīvṛtāt abhiparīvṛtābhyām abhiparīvṛtebhyaḥ
Genitiveabhiparīvṛtasya abhiparīvṛtayoḥ abhiparīvṛtānām
Locativeabhiparīvṛte abhiparīvṛtayoḥ abhiparīvṛteṣu

Compound abhiparīvṛta -

Adverb -abhiparīvṛtam -abhiparīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria