Declension table of ?abhiparīvṛta

Deva

MasculineSingularDualPlural
Nominativeabhiparīvṛtaḥ abhiparīvṛtau abhiparīvṛtāḥ
Vocativeabhiparīvṛta abhiparīvṛtau abhiparīvṛtāḥ
Accusativeabhiparīvṛtam abhiparīvṛtau abhiparīvṛtān
Instrumentalabhiparīvṛtena abhiparīvṛtābhyām abhiparīvṛtaiḥ abhiparīvṛtebhiḥ
Dativeabhiparīvṛtāya abhiparīvṛtābhyām abhiparīvṛtebhyaḥ
Ablativeabhiparīvṛtāt abhiparīvṛtābhyām abhiparīvṛtebhyaḥ
Genitiveabhiparīvṛtasya abhiparīvṛtayoḥ abhiparīvṛtānām
Locativeabhiparīvṛte abhiparīvṛtayoḥ abhiparīvṛteṣu

Compound abhiparīvṛta -

Adverb -abhiparīvṛtam -abhiparīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria