Declension table of ?abhipariglāna

Deva

NeuterSingularDualPlural
Nominativeabhipariglānam abhipariglāne abhipariglānāni
Vocativeabhipariglāna abhipariglāne abhipariglānāni
Accusativeabhipariglānam abhipariglāne abhipariglānāni
Instrumentalabhipariglānena abhipariglānābhyām abhipariglānaiḥ
Dativeabhipariglānāya abhipariglānābhyām abhipariglānebhyaḥ
Ablativeabhipariglānāt abhipariglānābhyām abhipariglānebhyaḥ
Genitiveabhipariglānasya abhipariglānayoḥ abhipariglānānām
Locativeabhipariglāne abhipariglānayoḥ abhipariglāneṣu

Compound abhipariglāna -

Adverb -abhipariglānam -abhipariglānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria